Declension table of ?jalāṣabheṣaja

Deva

MasculineSingularDualPlural
Nominativejalāṣabheṣajaḥ jalāṣabheṣajau jalāṣabheṣajāḥ
Vocativejalāṣabheṣaja jalāṣabheṣajau jalāṣabheṣajāḥ
Accusativejalāṣabheṣajam jalāṣabheṣajau jalāṣabheṣajān
Instrumentaljalāṣabheṣajena jalāṣabheṣajābhyām jalāṣabheṣajaiḥ jalāṣabheṣajebhiḥ
Dativejalāṣabheṣajāya jalāṣabheṣajābhyām jalāṣabheṣajebhyaḥ
Ablativejalāṣabheṣajāt jalāṣabheṣajābhyām jalāṣabheṣajebhyaḥ
Genitivejalāṣabheṣajasya jalāṣabheṣajayoḥ jalāṣabheṣajānām
Locativejalāṣabheṣaje jalāṣabheṣajayoḥ jalāṣabheṣajeṣu

Compound jalāṣabheṣaja -

Adverb -jalāṣabheṣajam -jalāṣabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria