Declension table of jala

Deva

NeuterSingularDualPlural
Nominativejalam jale jalāni
Vocativejala jale jalāni
Accusativejalam jale jalāni
Instrumentaljalena jalābhyām jalaiḥ
Dativejalāya jalābhyām jalebhyaḥ
Ablativejalāt jalābhyām jalebhyaḥ
Genitivejalasya jalayoḥ jalānām
Locativejale jalayoḥ jaleṣu

Compound jala -

Adverb -jalam -jalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria