Declension table of jala

Deva

MasculineSingularDualPlural
Nominativejalaḥ jalau jalāḥ
Vocativejala jalau jalāḥ
Accusativejalam jalau jalān
Instrumentaljalena jalābhyām jalaiḥ jalebhiḥ
Dativejalāya jalābhyām jalebhyaḥ
Ablativejalāt jalābhyām jalebhyaḥ
Genitivejalasya jalayoḥ jalānām
Locativejale jalayoḥ jaleṣu

Compound jala -

Adverb -jalam -jalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria