सुबन्तावली ?जलडिम्ब

Roma

पुमान्एकद्विबहु
प्रथमाजलडिम्बः जलडिम्बौ जलडिम्बाः
सम्बोधनम्जलडिम्ब जलडिम्बौ जलडिम्बाः
द्वितीयाजलडिम्बम् जलडिम्बौ जलडिम्बान्
तृतीयाजलडिम्बेन जलडिम्बाभ्याम् जलडिम्बैः जलडिम्बेभिः
चतुर्थीजलडिम्बाय जलडिम्बाभ्याम् जलडिम्बेभ्यः
पञ्चमीजलडिम्बात् जलडिम्बाभ्याम् जलडिम्बेभ्यः
षष्ठीजलडिम्बस्य जलडिम्बयोः जलडिम्बानाम्
सप्तमीजलडिम्बे जलडिम्बयोः जलडिम्बेषु

समास जलडिम्ब

अव्यय ॰जलडिम्बम् ॰जलडिम्बात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria