Declension table of ?jalaḍā

Deva

FeminineSingularDualPlural
Nominativejalaḍā jalaḍe jalaḍāḥ
Vocativejalaḍe jalaḍe jalaḍāḥ
Accusativejalaḍām jalaḍe jalaḍāḥ
Instrumentaljalaḍayā jalaḍābhyām jalaḍābhiḥ
Dativejalaḍāyai jalaḍābhyām jalaḍābhyaḥ
Ablativejalaḍāyāḥ jalaḍābhyām jalaḍābhyaḥ
Genitivejalaḍāyāḥ jalaḍayoḥ jalaḍānām
Locativejalaḍāyām jalaḍayoḥ jalaḍāsu

Adverb -jalaḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria