Declension table of ?jakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejakṣyamāṇam jakṣyamāṇe jakṣyamāṇāni
Vocativejakṣyamāṇa jakṣyamāṇe jakṣyamāṇāni
Accusativejakṣyamāṇam jakṣyamāṇe jakṣyamāṇāni
Instrumentaljakṣyamāṇena jakṣyamāṇābhyām jakṣyamāṇaiḥ
Dativejakṣyamāṇāya jakṣyamāṇābhyām jakṣyamāṇebhyaḥ
Ablativejakṣyamāṇāt jakṣyamāṇābhyām jakṣyamāṇebhyaḥ
Genitivejakṣyamāṇasya jakṣyamāṇayoḥ jakṣyamāṇānām
Locativejakṣyamāṇe jakṣyamāṇayoḥ jakṣyamāṇeṣu

Compound jakṣyamāṇa -

Adverb -jakṣyamāṇam -jakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria