Declension table of ?jakṣat

Deva

MasculineSingularDualPlural
Nominativejakṣan jakṣantau jakṣantaḥ
Vocativejakṣan jakṣantau jakṣantaḥ
Accusativejakṣantam jakṣantau jakṣataḥ
Instrumentaljakṣatā jakṣadbhyām jakṣadbhiḥ
Dativejakṣate jakṣadbhyām jakṣadbhyaḥ
Ablativejakṣataḥ jakṣadbhyām jakṣadbhyaḥ
Genitivejakṣataḥ jakṣatoḥ jakṣatām
Locativejakṣati jakṣatoḥ jakṣatsu

Compound jakṣat -

Adverb -jakṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria