Declension table of ?jakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejakṣaṇīyam jakṣaṇīye jakṣaṇīyāni
Vocativejakṣaṇīya jakṣaṇīye jakṣaṇīyāni
Accusativejakṣaṇīyam jakṣaṇīye jakṣaṇīyāni
Instrumentaljakṣaṇīyena jakṣaṇīyābhyām jakṣaṇīyaiḥ
Dativejakṣaṇīyāya jakṣaṇīyābhyām jakṣaṇīyebhyaḥ
Ablativejakṣaṇīyāt jakṣaṇīyābhyām jakṣaṇīyebhyaḥ
Genitivejakṣaṇīyasya jakṣaṇīyayoḥ jakṣaṇīyānām
Locativejakṣaṇīye jakṣaṇīyayoḥ jakṣaṇīyeṣu

Compound jakṣaṇīya -

Adverb -jakṣaṇīyam -jakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria