Declension table of jakṣaṇa

Deva

NeuterSingularDualPlural
Nominativejakṣaṇam jakṣaṇe jakṣaṇāni
Vocativejakṣaṇa jakṣaṇe jakṣaṇāni
Accusativejakṣaṇam jakṣaṇe jakṣaṇāni
Instrumentaljakṣaṇena jakṣaṇābhyām jakṣaṇaiḥ
Dativejakṣaṇāya jakṣaṇābhyām jakṣaṇebhyaḥ
Ablativejakṣaṇāt jakṣaṇābhyām jakṣaṇebhyaḥ
Genitivejakṣaṇasya jakṣaṇayoḥ jakṣaṇānām
Locativejakṣaṇe jakṣaṇayoḥ jakṣaṇeṣu

Compound jakṣaṇa -

Adverb -jakṣaṇam -jakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria