सुबन्तावली ?जज्ञिवस्ज्ञुषी

Roma

स्त्रीएकद्विबहु
प्रथमाजज्ञिवस्ज्ञुषी जज्ञिवस्ज्ञुष्यौ जज्ञिवस्ज्ञुष्यः
सम्बोधनम्जज्ञिवस्ज्ञुषि जज्ञिवस्ज्ञुष्यौ जज्ञिवस्ज्ञुष्यः
द्वितीयाजज्ञिवस्ज्ञुषीम् जज्ञिवस्ज्ञुष्यौ जज्ञिवस्ज्ञुषीः
तृतीयाजज्ञिवस्ज्ञुष्या जज्ञिवस्ज्ञुषीभ्याम् जज्ञिवस्ज्ञुषीभिः
चतुर्थीजज्ञिवस्ज्ञुष्यै जज्ञिवस्ज्ञुषीभ्याम् जज्ञिवस्ज्ञुषीभ्यः
पञ्चमीजज्ञिवस्ज्ञुष्याः जज्ञिवस्ज्ञुषीभ्याम् जज्ञिवस्ज्ञुषीभ्यः
षष्ठीजज्ञिवस्ज्ञुष्याः जज्ञिवस्ज्ञुष्योः जज्ञिवस्ज्ञुषीणाम्
सप्तमीजज्ञिवस्ज्ञुष्याम् जज्ञिवस्ज्ञुष्योः जज्ञिवस्ज्ञुषीषु

समास जज्ञिवस्ज्ञुषि जज्ञिवस्ज्ञुषी

अव्यय ॰जज्ञिवस्ज्ञुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria