Declension table of ?jajyamāna

Deva

NeuterSingularDualPlural
Nominativejajyamānam jajyamāne jajyamānāni
Vocativejajyamāna jajyamāne jajyamānāni
Accusativejajyamānam jajyamāne jajyamānāni
Instrumentaljajyamānena jajyamānābhyām jajyamānaiḥ
Dativejajyamānāya jajyamānābhyām jajyamānebhyaḥ
Ablativejajyamānāt jajyamānābhyām jajyamānebhyaḥ
Genitivejajyamānasya jajyamānayoḥ jajyamānānām
Locativejajyamāne jajyamānayoḥ jajyamāneṣu

Compound jajyamāna -

Adverb -jajyamānam -jajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria