Declension table of ?jajvarvas

Deva

MasculineSingularDualPlural
Nominativejajvarvān jajvarvāṃsau jajvarvāṃsaḥ
Vocativejajvarvan jajvarvāṃsau jajvarvāṃsaḥ
Accusativejajvarvāṃsam jajvarvāṃsau jajvaruṣaḥ
Instrumentaljajvaruṣā jajvarvadbhyām jajvarvadbhiḥ
Dativejajvaruṣe jajvarvadbhyām jajvarvadbhyaḥ
Ablativejajvaruṣaḥ jajvarvadbhyām jajvarvadbhyaḥ
Genitivejajvaruṣaḥ jajvaruṣoḥ jajvaruṣām
Locativejajvaruṣi jajvaruṣoḥ jajvarvatsu

Compound jajvarvat -

Adverb -jajvarvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria