Declension table of ?jajitavyā

Deva

FeminineSingularDualPlural
Nominativejajitavyā jajitavye jajitavyāḥ
Vocativejajitavye jajitavye jajitavyāḥ
Accusativejajitavyām jajitavye jajitavyāḥ
Instrumentaljajitavyayā jajitavyābhyām jajitavyābhiḥ
Dativejajitavyāyai jajitavyābhyām jajitavyābhyaḥ
Ablativejajitavyāyāḥ jajitavyābhyām jajitavyābhyaḥ
Genitivejajitavyāyāḥ jajitavyayoḥ jajitavyānām
Locativejajitavyāyām jajitavyayoḥ jajitavyāsu

Adverb -jajitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria