Declension table of ?jajitavya

Deva

MasculineSingularDualPlural
Nominativejajitavyaḥ jajitavyau jajitavyāḥ
Vocativejajitavya jajitavyau jajitavyāḥ
Accusativejajitavyam jajitavyau jajitavyān
Instrumentaljajitavyena jajitavyābhyām jajitavyaiḥ jajitavyebhiḥ
Dativejajitavyāya jajitavyābhyām jajitavyebhyaḥ
Ablativejajitavyāt jajitavyābhyām jajitavyebhyaḥ
Genitivejajitavyasya jajitavyayoḥ jajitavyānām
Locativejajitavye jajitavyayoḥ jajitavyeṣu

Compound jajitavya -

Adverb -jajitavyam -jajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria