Declension table of ?jajiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejajiṣyamāṇā jajiṣyamāṇe jajiṣyamāṇāḥ
Vocativejajiṣyamāṇe jajiṣyamāṇe jajiṣyamāṇāḥ
Accusativejajiṣyamāṇām jajiṣyamāṇe jajiṣyamāṇāḥ
Instrumentaljajiṣyamāṇayā jajiṣyamāṇābhyām jajiṣyamāṇābhiḥ
Dativejajiṣyamāṇāyai jajiṣyamāṇābhyām jajiṣyamāṇābhyaḥ
Ablativejajiṣyamāṇāyāḥ jajiṣyamāṇābhyām jajiṣyamāṇābhyaḥ
Genitivejajiṣyamāṇāyāḥ jajiṣyamāṇayoḥ jajiṣyamāṇānām
Locativejajiṣyamāṇāyām jajiṣyamāṇayoḥ jajiṣyamāṇāsu

Adverb -jajiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria