Declension table of ?jajiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejajiṣyamāṇaḥ jajiṣyamāṇau jajiṣyamāṇāḥ
Vocativejajiṣyamāṇa jajiṣyamāṇau jajiṣyamāṇāḥ
Accusativejajiṣyamāṇam jajiṣyamāṇau jajiṣyamāṇān
Instrumentaljajiṣyamāṇena jajiṣyamāṇābhyām jajiṣyamāṇaiḥ jajiṣyamāṇebhiḥ
Dativejajiṣyamāṇāya jajiṣyamāṇābhyām jajiṣyamāṇebhyaḥ
Ablativejajiṣyamāṇāt jajiṣyamāṇābhyām jajiṣyamāṇebhyaḥ
Genitivejajiṣyamāṇasya jajiṣyamāṇayoḥ jajiṣyamāṇānām
Locativejajiṣyamāṇe jajiṣyamāṇayoḥ jajiṣyamāṇeṣu

Compound jajiṣyamāṇa -

Adverb -jajiṣyamāṇam -jajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria