Declension table of ?jajharāṇa

Deva

NeuterSingularDualPlural
Nominativejajharāṇam jajharāṇe jajharāṇāni
Vocativejajharāṇa jajharāṇe jajharāṇāni
Accusativejajharāṇam jajharāṇe jajharāṇāni
Instrumentaljajharāṇena jajharāṇābhyām jajharāṇaiḥ
Dativejajharāṇāya jajharāṇābhyām jajharāṇebhyaḥ
Ablativejajharāṇāt jajharāṇābhyām jajharāṇebhyaḥ
Genitivejajharāṇasya jajharāṇayoḥ jajharāṇānām
Locativejajharāṇe jajharāṇayoḥ jajharāṇeṣu

Compound jajharāṇa -

Adverb -jajharāṇam -jajharāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria