Declension table of ?jajhaṭāna

Deva

NeuterSingularDualPlural
Nominativejajhaṭānam jajhaṭāne jajhaṭānāni
Vocativejajhaṭāna jajhaṭāne jajhaṭānāni
Accusativejajhaṭānam jajhaṭāne jajhaṭānāni
Instrumentaljajhaṭānena jajhaṭānābhyām jajhaṭānaiḥ
Dativejajhaṭānāya jajhaṭānābhyām jajhaṭānebhyaḥ
Ablativejajhaṭānāt jajhaṭānābhyām jajhaṭānebhyaḥ
Genitivejajhaṭānasya jajhaṭānayoḥ jajhaṭānānām
Locativejajhaṭāne jajhaṭānayoḥ jajhaṭāneṣu

Compound jajhaṭāna -

Adverb -jajhaṭānam -jajhaṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria