Declension table of ?jajehvas

Deva

MasculineSingularDualPlural
Nominativejajehvān jajehvāṃsau jajehvāṃsaḥ
Vocativejajehvan jajehvāṃsau jajehvāṃsaḥ
Accusativejajehvāṃsam jajehvāṃsau jajehuṣaḥ
Instrumentaljajehuṣā jajehvadbhyām jajehvadbhiḥ
Dativejajehuṣe jajehvadbhyām jajehvadbhyaḥ
Ablativejajehuṣaḥ jajehvadbhyām jajehvadbhyaḥ
Genitivejajehuṣaḥ jajehuṣoḥ jajehuṣām
Locativejajehuṣi jajehuṣoḥ jajehvatsu

Compound jajehvat -

Adverb -jajehvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria