Declension table of ?jajehāna

Deva

NeuterSingularDualPlural
Nominativejajehānam jajehāne jajehānāni
Vocativejajehāna jajehāne jajehānāni
Accusativejajehānam jajehāne jajehānāni
Instrumentaljajehānena jajehānābhyām jajehānaiḥ
Dativejajehānāya jajehānābhyām jajehānebhyaḥ
Ablativejajehānāt jajehānābhyām jajehānebhyaḥ
Genitivejajehānasya jajehānayoḥ jajehānānām
Locativejajehāne jajehānayoḥ jajehāneṣu

Compound jajehāna -

Adverb -jajehānam -jajehānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria