Declension table of ?jajehāna

Deva

MasculineSingularDualPlural
Nominativejajehānaḥ jajehānau jajehānāḥ
Vocativejajehāna jajehānau jajehānāḥ
Accusativejajehānam jajehānau jajehānān
Instrumentaljajehānena jajehānābhyām jajehānaiḥ jajehānebhiḥ
Dativejajehānāya jajehānābhyām jajehānebhyaḥ
Ablativejajehānāt jajehānābhyām jajehānebhyaḥ
Genitivejajehānasya jajehānayoḥ jajehānānām
Locativejajehāne jajehānayoḥ jajehāneṣu

Compound jajehāna -

Adverb -jajehānam -jajehānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria