Declension table of ?jajeṣuṣī

Deva

FeminineSingularDualPlural
Nominativejajeṣuṣī jajeṣuṣyau jajeṣuṣyaḥ
Vocativejajeṣuṣi jajeṣuṣyau jajeṣuṣyaḥ
Accusativejajeṣuṣīm jajeṣuṣyau jajeṣuṣīḥ
Instrumentaljajeṣuṣyā jajeṣuṣībhyām jajeṣuṣībhiḥ
Dativejajeṣuṣyai jajeṣuṣībhyām jajeṣuṣībhyaḥ
Ablativejajeṣuṣyāḥ jajeṣuṣībhyām jajeṣuṣībhyaḥ
Genitivejajeṣuṣyāḥ jajeṣuṣyoḥ jajeṣuṣīṇām
Locativejajeṣuṣyām jajeṣuṣyoḥ jajeṣuṣīṣu

Compound jajeṣuṣi - jajeṣuṣī -

Adverb -jajeṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria