Declension table of ?jajeṣāṇa

Deva

MasculineSingularDualPlural
Nominativejajeṣāṇaḥ jajeṣāṇau jajeṣāṇāḥ
Vocativejajeṣāṇa jajeṣāṇau jajeṣāṇāḥ
Accusativejajeṣāṇam jajeṣāṇau jajeṣāṇān
Instrumentaljajeṣāṇena jajeṣāṇābhyām jajeṣāṇaiḥ jajeṣāṇebhiḥ
Dativejajeṣāṇāya jajeṣāṇābhyām jajeṣāṇebhyaḥ
Ablativejajeṣāṇāt jajeṣāṇābhyām jajeṣāṇebhyaḥ
Genitivejajeṣāṇasya jajeṣāṇayoḥ jajeṣāṇānām
Locativejajeṣāṇe jajeṣāṇayoḥ jajeṣāṇeṣu

Compound jajeṣāṇa -

Adverb -jajeṣāṇam -jajeṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria