सुबन्तावली ?जजत्

Roma

पुमान्एकद्विबहु
प्रथमाजजन् जजन्तौ जजन्तः
सम्बोधनम्जजन् जजन्तौ जजन्तः
द्वितीयाजजन्तम् जजन्तौ जजतः
तृतीयाजजता जजद्भ्याम् जजद्भिः
चतुर्थीजजते जजद्भ्याम् जजद्भ्यः
पञ्चमीजजतः जजद्भ्याम् जजद्भ्यः
षष्ठीजजतः जजतोः जजताम्
सप्तमीजजति जजतोः जजत्सु

समास जजत्

अव्यय ॰जजन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria