Declension table of ?jajarjāna

Deva

MasculineSingularDualPlural
Nominativejajarjānaḥ jajarjānau jajarjānāḥ
Vocativejajarjāna jajarjānau jajarjānāḥ
Accusativejajarjānam jajarjānau jajarjānān
Instrumentaljajarjānena jajarjānābhyām jajarjānaiḥ jajarjānebhiḥ
Dativejajarjānāya jajarjānābhyām jajarjānebhyaḥ
Ablativejajarjānāt jajarjānābhyām jajarjānebhyaḥ
Genitivejajarjānasya jajarjānayoḥ jajarjānānām
Locativejajarjāne jajarjānayoḥ jajarjāneṣu

Compound jajarjāna -

Adverb -jajarjānam -jajarjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria