Declension table of ?jajarchāna

Deva

NeuterSingularDualPlural
Nominativejajarchānam jajarchāne jajarchānāni
Vocativejajarchāna jajarchāne jajarchānāni
Accusativejajarchānam jajarchāne jajarchānāni
Instrumentaljajarchānena jajarchānābhyām jajarchānaiḥ
Dativejajarchānāya jajarchānābhyām jajarchānebhyaḥ
Ablativejajarchānāt jajarchānābhyām jajarchānebhyaḥ
Genitivejajarchānasya jajarchānayoḥ jajarchānānām
Locativejajarchāne jajarchānayoḥ jajarchāneṣu

Compound jajarchāna -

Adverb -jajarchānam -jajarchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria