सुबन्तावली ?जजराण

Roma

पुमान्एकद्विबहु
प्रथमाजजराणः जजराणौ जजराणाः
सम्बोधनम्जजराण जजराणौ जजराणाः
द्वितीयाजजराणम् जजराणौ जजराणान्
तृतीयाजजराणेन जजराणाभ्याम् जजराणैः जजराणेभिः
चतुर्थीजजराणाय जजराणाभ्याम् जजराणेभ्यः
पञ्चमीजजराणात् जजराणाभ्याम् जजराणेभ्यः
षष्ठीजजराणस्य जजराणयोः जजराणानाम्
सप्तमीजजराणे जजराणयोः जजराणेषु

समास जजराण

अव्यय ॰जजराणम् ॰जजराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria