Declension table of ?jajanānā

Deva

FeminineSingularDualPlural
Nominativejajanānā jajanāne jajanānāḥ
Vocativejajanāne jajanāne jajanānāḥ
Accusativejajanānām jajanāne jajanānāḥ
Instrumentaljajanānayā jajanānābhyām jajanānābhiḥ
Dativejajanānāyai jajanānābhyām jajanānābhyaḥ
Ablativejajanānāyāḥ jajanānābhyām jajanānābhyaḥ
Genitivejajanānāyāḥ jajanānayoḥ jajanānānām
Locativejajanānāyām jajanānayoḥ jajanānāsu

Adverb -jajanānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria