Declension table of ?jajanāna

Deva

NeuterSingularDualPlural
Nominativejajanānam jajanāne jajanānāni
Vocativejajanāna jajanāne jajanānāni
Accusativejajanānam jajanāne jajanānāni
Instrumentaljajanānena jajanānābhyām jajanānaiḥ
Dativejajanānāya jajanānābhyām jajanānebhyaḥ
Ablativejajanānāt jajanānābhyām jajanānebhyaḥ
Genitivejajanānasya jajanānayoḥ jajanānānām
Locativejajanāne jajanānayoḥ jajanāneṣu

Compound jajanāna -

Adverb -jajanānam -jajanānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria