Declension table of ?jajanāna

Deva

MasculineSingularDualPlural
Nominativejajanānaḥ jajanānau jajanānāḥ
Vocativejajanāna jajanānau jajanānāḥ
Accusativejajanānam jajanānau jajanānān
Instrumentaljajanānena jajanānābhyām jajanānaiḥ jajanānebhiḥ
Dativejajanānāya jajanānābhyām jajanānebhyaḥ
Ablativejajanānāt jajanānābhyām jajanānebhyaḥ
Genitivejajanānasya jajanānayoḥ jajanānānām
Locativejajanāne jajanānayoḥ jajanāneṣu

Compound jajanāna -

Adverb -jajanānam -jajanānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria