Declension table of ?jajambhāna

Deva

NeuterSingularDualPlural
Nominativejajambhānam jajambhāne jajambhānāni
Vocativejajambhāna jajambhāne jajambhānāni
Accusativejajambhānam jajambhāne jajambhānāni
Instrumentaljajambhānena jajambhānābhyām jajambhānaiḥ
Dativejajambhānāya jajambhānābhyām jajambhānebhyaḥ
Ablativejajambhānāt jajambhānābhyām jajambhānebhyaḥ
Genitivejajambhānasya jajambhānayoḥ jajambhānānām
Locativejajambhāne jajambhānayoḥ jajambhāneṣu

Compound jajambhāna -

Adverb -jajambhānam -jajambhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria