Declension table of ?jajamāna

Deva

MasculineSingularDualPlural
Nominativejajamānaḥ jajamānau jajamānāḥ
Vocativejajamāna jajamānau jajamānāḥ
Accusativejajamānam jajamānau jajamānān
Instrumentaljajamānena jajamānābhyām jajamānaiḥ jajamānebhiḥ
Dativejajamānāya jajamānābhyām jajamānebhyaḥ
Ablativejajamānāt jajamānābhyām jajamānebhyaḥ
Genitivejajamānasya jajamānayoḥ jajamānānām
Locativejajamāne jajamānayoḥ jajamāneṣu

Compound jajamāna -

Adverb -jajamānam -jajamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria