Declension table of ?jajalpuṣī

Deva

FeminineSingularDualPlural
Nominativejajalpuṣī jajalpuṣyau jajalpuṣyaḥ
Vocativejajalpuṣi jajalpuṣyau jajalpuṣyaḥ
Accusativejajalpuṣīm jajalpuṣyau jajalpuṣīḥ
Instrumentaljajalpuṣyā jajalpuṣībhyām jajalpuṣībhiḥ
Dativejajalpuṣyai jajalpuṣībhyām jajalpuṣībhyaḥ
Ablativejajalpuṣyāḥ jajalpuṣībhyām jajalpuṣībhyaḥ
Genitivejajalpuṣyāḥ jajalpuṣyoḥ jajalpuṣīṇām
Locativejajalpuṣyām jajalpuṣyoḥ jajalpuṣīṣu

Compound jajalpuṣi - jajalpuṣī -

Adverb -jajalpuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria