सुबन्तावली ?जजक्षुषी

Roma

स्त्रीएकद्विबहु
प्रथमाजजक्षुषी जजक्षुष्यौ जजक्षुष्यः
सम्बोधनम्जजक्षुषि जजक्षुष्यौ जजक्षुष्यः
द्वितीयाजजक्षुषीम् जजक्षुष्यौ जजक्षुषीः
तृतीयाजजक्षुष्या जजक्षुषीभ्याम् जजक्षुषीभिः
चतुर्थीजजक्षुष्यै जजक्षुषीभ्याम् जजक्षुषीभ्यः
पञ्चमीजजक्षुष्याः जजक्षुषीभ्याम् जजक्षुषीभ्यः
षष्ठीजजक्षुष्याः जजक्षुष्योः जजक्षुषीणाम्
सप्तमीजजक्षुष्याम् जजक्षुष्योः जजक्षुषीषु

समास जजक्षुषि जजक्षुषी

अव्यय ॰जजक्षुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria