Declension table of ?jajāgarvas

Deva

NeuterSingularDualPlural
Nominativejajāgarvat jajāgaruṣī jajāgarvāṃsi
Vocativejajāgarvat jajāgaruṣī jajāgarvāṃsi
Accusativejajāgarvat jajāgaruṣī jajāgarvāṃsi
Instrumentaljajāgaruṣā jajāgarvadbhyām jajāgarvadbhiḥ
Dativejajāgaruṣe jajāgarvadbhyām jajāgarvadbhyaḥ
Ablativejajāgaruṣaḥ jajāgarvadbhyām jajāgarvadbhyaḥ
Genitivejajāgaruṣaḥ jajāgaruṣoḥ jajāgaruṣām
Locativejajāgaruṣi jajāgaruṣoḥ jajāgarvatsu

Compound jajāgarvat -

Adverb -jajāgarvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria