Declension table of ?jajāgarvas

Deva

MasculineSingularDualPlural
Nominativejajāgarvān jajāgarvāṃsau jajāgarvāṃsaḥ
Vocativejajāgarvan jajāgarvāṃsau jajāgarvāṃsaḥ
Accusativejajāgarvāṃsam jajāgarvāṃsau jajāgaruṣaḥ
Instrumentaljajāgaruṣā jajāgarvadbhyām jajāgarvadbhiḥ
Dativejajāgaruṣe jajāgarvadbhyām jajāgarvadbhyaḥ
Ablativejajāgaruṣaḥ jajāgarvadbhyām jajāgarvadbhyaḥ
Genitivejajāgaruṣaḥ jajāgaruṣoḥ jajāgaruṣām
Locativejajāgaruṣi jajāgaruṣoḥ jajāgarvatsu

Compound jajāgarvat -

Adverb -jajāgarvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria