Declension table of ?jajāgaruṣī

Deva

FeminineSingularDualPlural
Nominativejajāgaruṣī jajāgaruṣyau jajāgaruṣyaḥ
Vocativejajāgaruṣi jajāgaruṣyau jajāgaruṣyaḥ
Accusativejajāgaruṣīm jajāgaruṣyau jajāgaruṣīḥ
Instrumentaljajāgaruṣyā jajāgaruṣībhyām jajāgaruṣībhiḥ
Dativejajāgaruṣyai jajāgaruṣībhyām jajāgaruṣībhyaḥ
Ablativejajāgaruṣyāḥ jajāgaruṣībhyām jajāgaruṣībhyaḥ
Genitivejajāgaruṣyāḥ jajāgaruṣyoḥ jajāgaruṣīṇām
Locativejajāgaruṣyām jajāgaruṣyoḥ jajāgaruṣīṣu

Compound jajāgaruṣi - jajāgaruṣī -

Adverb -jajāgaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria