Declension table of ?jajañjāna

Deva

MasculineSingularDualPlural
Nominativejajañjānaḥ jajañjānau jajañjānāḥ
Vocativejajañjāna jajañjānau jajañjānāḥ
Accusativejajañjānam jajañjānau jajañjānān
Instrumentaljajañjānena jajañjānābhyām jajañjānaiḥ jajañjānebhiḥ
Dativejajañjānāya jajañjānābhyām jajañjānebhyaḥ
Ablativejajañjānāt jajañjānābhyām jajañjānebhyaḥ
Genitivejajañjānasya jajañjānayoḥ jajañjānānām
Locativejajañjāne jajañjānayoḥ jajañjāneṣu

Compound jajañjāna -

Adverb -jajañjānam -jajañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria