Declension table of ?jajṛmbhāṇā

Deva

FeminineSingularDualPlural
Nominativejajṛmbhāṇā jajṛmbhāṇe jajṛmbhāṇāḥ
Vocativejajṛmbhāṇe jajṛmbhāṇe jajṛmbhāṇāḥ
Accusativejajṛmbhāṇām jajṛmbhāṇe jajṛmbhāṇāḥ
Instrumentaljajṛmbhāṇayā jajṛmbhāṇābhyām jajṛmbhāṇābhiḥ
Dativejajṛmbhāṇāyai jajṛmbhāṇābhyām jajṛmbhāṇābhyaḥ
Ablativejajṛmbhāṇāyāḥ jajṛmbhāṇābhyām jajṛmbhāṇābhyaḥ
Genitivejajṛmbhāṇāyāḥ jajṛmbhāṇayoḥ jajṛmbhāṇānām
Locativejajṛmbhāṇāyām jajṛmbhāṇayoḥ jajṛmbhāṇāsu

Adverb -jajṛmbhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria