Declension table of ?jajṛmbhāṇa

Deva

MasculineSingularDualPlural
Nominativejajṛmbhāṇaḥ jajṛmbhāṇau jajṛmbhāṇāḥ
Vocativejajṛmbhāṇa jajṛmbhāṇau jajṛmbhāṇāḥ
Accusativejajṛmbhāṇam jajṛmbhāṇau jajṛmbhāṇān
Instrumentaljajṛmbhāṇena jajṛmbhāṇābhyām jajṛmbhāṇaiḥ jajṛmbhāṇebhiḥ
Dativejajṛmbhāṇāya jajṛmbhāṇābhyām jajṛmbhāṇebhyaḥ
Ablativejajṛmbhāṇāt jajṛmbhāṇābhyām jajṛmbhāṇebhyaḥ
Genitivejajṛmbhāṇasya jajṛmbhāṇayoḥ jajṛmbhāṇānām
Locativejajṛmbhāṇe jajṛmbhāṇayoḥ jajṛmbhāṇeṣu

Compound jajṛmbhāṇa -

Adverb -jajṛmbhāṇam -jajṛmbhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria