Declension table of ?jajñātī

Deva

FeminineSingularDualPlural
Nominativejajñātī jajñātyau jajñātyaḥ
Vocativejajñāti jajñātyau jajñātyaḥ
Accusativejajñātīm jajñātyau jajñātīḥ
Instrumentaljajñātyā jajñātībhyām jajñātībhiḥ
Dativejajñātyai jajñātībhyām jajñātībhyaḥ
Ablativejajñātyāḥ jajñātībhyām jajñātībhyaḥ
Genitivejajñātyāḥ jajñātyoḥ jajñātīnām
Locativejajñātyām jajñātyoḥ jajñātīṣu

Compound jajñāti - jajñātī -

Adverb -jajñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria