Declension table of ?jajñāt

Deva

MasculineSingularDualPlural
Nominativejajñān jajñāntau jajñāntaḥ
Vocativejajñān jajñāntau jajñāntaḥ
Accusativejajñāntam jajñāntau jajñātaḥ
Instrumentaljajñātā jajñādbhyām jajñādbhiḥ
Dativejajñāte jajñādbhyām jajñādbhyaḥ
Ablativejajñātaḥ jajñādbhyām jajñādbhyaḥ
Genitivejajñātaḥ jajñātoḥ jajñātām
Locativejajñāti jajñātoḥ jajñātsu

Compound jajñāt -

Adverb -jajñāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria