Declension table of ?jajñāna

Deva

MasculineSingularDualPlural
Nominativejajñānaḥ jajñānau jajñānāḥ
Vocativejajñāna jajñānau jajñānāḥ
Accusativejajñānam jajñānau jajñānān
Instrumentaljajñānena jajñānābhyām jajñānaiḥ jajñānebhiḥ
Dativejajñānāya jajñānābhyām jajñānebhyaḥ
Ablativejajñānāt jajñānābhyām jajñānebhyaḥ
Genitivejajñānasya jajñānayoḥ jajñānānām
Locativejajñāne jajñānayoḥ jajñāneṣu

Compound jajñāna -

Adverb -jajñānam -jajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria