Declension table of jaivali

Deva

MasculineSingularDualPlural
Nominativejaivaliḥ jaivalī jaivalayaḥ
Vocativejaivale jaivalī jaivalayaḥ
Accusativejaivalim jaivalī jaivalīn
Instrumentaljaivalinā jaivalibhyām jaivalibhiḥ
Dativejaivalaye jaivalibhyām jaivalibhyaḥ
Ablativejaivaleḥ jaivalibhyām jaivalibhyaḥ
Genitivejaivaleḥ jaivalyoḥ jaivalīnām
Locativejaivalau jaivalyoḥ jaivaliṣu

Compound jaivali -

Adverb -jaivali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria