Declension table of jaiminīyanyāyamālāvistara

Deva

MasculineSingularDualPlural
Nominativejaiminīyanyāyamālāvistaraḥ jaiminīyanyāyamālāvistarau jaiminīyanyāyamālāvistarāḥ
Vocativejaiminīyanyāyamālāvistara jaiminīyanyāyamālāvistarau jaiminīyanyāyamālāvistarāḥ
Accusativejaiminīyanyāyamālāvistaram jaiminīyanyāyamālāvistarau jaiminīyanyāyamālāvistarān
Instrumentaljaiminīyanyāyamālāvistareṇa jaiminīyanyāyamālāvistarābhyām jaiminīyanyāyamālāvistaraiḥ jaiminīyanyāyamālāvistarebhiḥ
Dativejaiminīyanyāyamālāvistarāya jaiminīyanyāyamālāvistarābhyām jaiminīyanyāyamālāvistarebhyaḥ
Ablativejaiminīyanyāyamālāvistarāt jaiminīyanyāyamālāvistarābhyām jaiminīyanyāyamālāvistarebhyaḥ
Genitivejaiminīyanyāyamālāvistarasya jaiminīyanyāyamālāvistarayoḥ jaiminīyanyāyamālāvistarāṇām
Locativejaiminīyanyāyamālāvistare jaiminīyanyāyamālāvistarayoḥ jaiminīyanyāyamālāvistareṣu

Compound jaiminīyanyāyamālāvistara -

Adverb -jaiminīyanyāyamālāvistaram -jaiminīyanyāyamālāvistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria