Declension table of jahragāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jahragāṇaḥ | jahragāṇau | jahragāṇāḥ |
Vocative | jahragāṇa | jahragāṇau | jahragāṇāḥ |
Accusative | jahragāṇam | jahragāṇau | jahragāṇān |
Instrumental | jahragāṇena | jahragāṇābhyām | jahragāṇaiḥ |
Dative | jahragāṇāya | jahragāṇābhyām | jahragāṇebhyaḥ |
Ablative | jahragāṇāt | jahragāṇābhyām | jahragāṇebhyaḥ |
Genitive | jahragāṇasya | jahragāṇayoḥ | jahragāṇānām |
Locative | jahragāṇe | jahragāṇayoḥ | jahragāṇeṣu |