Declension table of ?jahitavya

Deva

MasculineSingularDualPlural
Nominativejahitavyaḥ jahitavyau jahitavyāḥ
Vocativejahitavya jahitavyau jahitavyāḥ
Accusativejahitavyam jahitavyau jahitavyān
Instrumentaljahitavyena jahitavyābhyām jahitavyaiḥ jahitavyebhiḥ
Dativejahitavyāya jahitavyābhyām jahitavyebhyaḥ
Ablativejahitavyāt jahitavyābhyām jahitavyebhyaḥ
Genitivejahitavyasya jahitavyayoḥ jahitavyānām
Locativejahitavye jahitavyayoḥ jahitavyeṣu

Compound jahitavya -

Adverb -jahitavyam -jahitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria