Declension table of jahistamba

Deva

MasculineSingularDualPlural
Nominativejahistambaḥ jahistambau jahistambāḥ
Vocativejahistamba jahistambau jahistambāḥ
Accusativejahistambam jahistambau jahistambān
Instrumentaljahistambena jahistambābhyām jahistambaiḥ jahistambebhiḥ
Dativejahistambāya jahistambābhyām jahistambebhyaḥ
Ablativejahistambāt jahistambābhyām jahistambebhyaḥ
Genitivejahistambasya jahistambayoḥ jahistambānām
Locativejahistambe jahistambayoḥ jahistambeṣu

Compound jahistamba -

Adverb -jahistambam -jahistambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria