Declension table of ?jahiṣyat

Deva

NeuterSingularDualPlural
Nominativejahiṣyat jahiṣyantī jahiṣyatī jahiṣyanti
Vocativejahiṣyat jahiṣyantī jahiṣyatī jahiṣyanti
Accusativejahiṣyat jahiṣyantī jahiṣyatī jahiṣyanti
Instrumentaljahiṣyatā jahiṣyadbhyām jahiṣyadbhiḥ
Dativejahiṣyate jahiṣyadbhyām jahiṣyadbhyaḥ
Ablativejahiṣyataḥ jahiṣyadbhyām jahiṣyadbhyaḥ
Genitivejahiṣyataḥ jahiṣyatoḥ jahiṣyatām
Locativejahiṣyati jahiṣyatoḥ jahiṣyatsu

Adverb -jahiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria