Declension table of ?jahiṣyat

Deva

MasculineSingularDualPlural
Nominativejahiṣyan jahiṣyantau jahiṣyantaḥ
Vocativejahiṣyan jahiṣyantau jahiṣyantaḥ
Accusativejahiṣyantam jahiṣyantau jahiṣyataḥ
Instrumentaljahiṣyatā jahiṣyadbhyām jahiṣyadbhiḥ
Dativejahiṣyate jahiṣyadbhyām jahiṣyadbhyaḥ
Ablativejahiṣyataḥ jahiṣyadbhyām jahiṣyadbhyaḥ
Genitivejahiṣyataḥ jahiṣyatoḥ jahiṣyatām
Locativejahiṣyati jahiṣyatoḥ jahiṣyatsu

Compound jahiṣyat -

Adverb -jahiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria